Original

तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् ।वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥ ९ ॥

Segmented

तस्याः स भगवान् तुष्टः ताम् उवाच तपस्विनीम् वरम् वरय भद्रम् ते वर-दः अस्मि इति भामिनि

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s