Original

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ।नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ ७ ॥

Segmented

कर्मभिः स्व-कृतैः सा तु दुर्भगा समपद्यत न अध्यगच्छत् पतिम् सा तु कन्या रूपवती सती

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्व स्व pos=a,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
दुर्भगा दुर्भग pos=a,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
पतिम् पति pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
रूपवती रूपवत् pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part