Original

आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥ ६ ॥

Segmented

आसीत् तपः-वने काचिद् ऋषेः कन्या महात्मनः विलग्न-मध्या सुश्रोणी सुभ्रूः सर्व-गुण-अन्विता

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विलग्न विलग्न pos=n,comp=y
मध्या मध्य pos=n,g=f,c=1,n=s
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
सुभ्रूः सुभ्रू pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s