Original

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥ ५ ॥

Segmented

अथ धर्म-अर्थ-वत् वाक्यम् उक्त्वा स भगवान् ऋषिः विचित्राः च कथाः ताः ताः पुनः एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
वत् वत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विचित्राः विचित्र pos=a,g=f,c=2,n=p
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan