Original

अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः ।अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥ ४ ॥

Segmented

अपि धर्मेण वर्तध्वम् शास्त्रेण च परंतपाः अपि विप्रेषु वः पूजा पूजा-अर्हेषु न हीयते

Analysis

Word Lemma Parse
अपि अपि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तध्वम् वृत् pos=v,p=2,n=p,l=lot
शास्त्रेण शास्त्र pos=n,g=n,c=3,n=s
pos=i
परंतपाः परंतप pos=a,g=m,c=8,n=p
अपि अपि pos=i
विप्रेषु विप्र pos=n,g=m,c=7,n=p
वः त्वद् pos=n,g=,c=6,n=p
पूजा पूजा pos=n,g=f,c=1,n=s
पूजा पूजा pos=n,comp=y
अर्हेषु अर्ह pos=a,g=m,c=7,n=p
pos=i
हीयते हा pos=v,p=3,n=s,l=lat