Original

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः ।प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥ २ ॥

Segmented

तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः प्रणिपत्य अभिवाद्य एनम् तस्थुः प्राञ्जलयः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
परंतपाः परंतप pos=a,g=m,c=1,n=p
प्रणिपत्य प्रणिपत् pos=vi
अभिवाद्य अभिवादय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i