Original

द्रुपदस्य कुले जाता कन्या सा देवरूपिणी ।निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥ १४ ॥

Segmented

द्रुपदस्य कुले जाता कन्या सा देव-रूपिणी निर्दिष्टा भवताम् पत्नी कृष्णा पार्षती अनिन्दिता

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
कन्या कन्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
निर्दिष्टा निर्दिश् pos=va,g=f,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
पत्नी पत्नी pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पार्षती पार्षती pos=n,g=f,c=1,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s