Original

पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः ।देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥ १३ ॥

Segmented

पञ्च-कृत्वस् त्वया उक्तः पतिम् देहि इति अहम् पुनः देहम् अन्यम् गतायाः ते यथोक्तम् तद् भविष्यति

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
देहम् देह pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
गतायाः गम् pos=va,g=f,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यथोक्तम् यथोक्तम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt