Original

प्रतिब्रुवन्तीमेकं मे पतिं देहीति शंकरम् ।पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥ १२ ॥

Segmented

प्रतिब्रुवन्तीम् एकम् मे पतिम् देहि इति शंकरम् पुनः एव अब्रवीत् देव इदम् वचनम् उत्तमम्

Analysis

Word Lemma Parse
प्रतिब्रुवन्तीम् प्रतिब्रू pos=va,g=f,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
पतिम् पति pos=n,g=m,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देव देव pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s