Original

वैशंपायन उवाच ।वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥ १ ॥

Segmented

वैशंपायन उवाच वसत्सु तेषु प्रच्छन्नम् पाण्डवेषु महात्मसु आजगाम अथ तान् द्रष्टुम् व्यासः सत्यवती-सुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वसत्सु वस् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=2,n=s,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s