Original

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥ ९ ॥

Segmented

तद् अद्भुततमम् श्रुत्वा लोके तस्य महात्मनः विस्तरेण एव पप्रच्छुः कथाम् ताम् पुरुष-ऋषभाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लोके लोक pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
एव एव pos=i
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
कथाम् कथा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p