Original

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥ ८ ॥

Segmented

धृष्टद्युम्नस्य च उत्पत्तिम् उत्पत्तिम् च शिखण्डिनः अयोनिज-त्वम् कृष्णाया द्रुपदस्य महा-मखे

Analysis

Word Lemma Parse
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
अयोनिज अयोनिज pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कृष्णाया कृष्णा pos=n,g=f,c=6,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s