Original

स तत्राकथयद्विप्रः कथान्ते जनमेजय ।पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥ ७ ॥

Segmented

स तत्र अकथयत् विप्रः कथा-अन्ते जनमेजय पाञ्चालेषु अद्भुत-आकारम् याज्ञसेन्याः स्वयंवरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अकथयत् कथय् pos=v,p=3,n=s,l=lan
विप्रः विप्र pos=n,g=m,c=1,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
अद्भुत अद्भुत pos=a,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s