Original

कथयामास देशान्स तीर्थानि विविधानि च ।राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥ ६ ॥

Segmented

कथयामास देशान् स तीर्थानि विविधानि च राज्ञाम् च विविध-आश्चर्याः पुराणि विविधानि च

Analysis

Word Lemma Parse
कथयामास कथय् pos=v,p=3,n=s,l=lit
देशान् देश pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
विविध विविध pos=a,comp=y
आश्चर्याः आश्चर्य pos=a,g=f,c=2,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i