Original

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥ ५ ॥

Segmented

ततस् ते पाण्डवाः सर्वे सह कुन्त्या नर-ऋषभाः उपासांचक्रिरे विप्रम् कथयानम् कथाः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सह सह pos=i
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
विप्रम् विप्र pos=n,g=m,c=2,n=s
कथयानम् कथयान pos=a,g=m,c=2,n=s
कथाः कथा pos=n,g=f,c=2,n=p
तदा तदा pos=i