Original

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा ।ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥ ४ ॥

Segmented

स सम्यक् पूजयित्वा तम् विद्वान् विप्र-ऋषभः तदा ददौ प्रतिश्रयम् तस्मै सदा सर्व-अतिथि-व्रती

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
पूजयित्वा पूजय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
ददौ दा pos=v,p=3,n=s,l=lit
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सदा सदा pos=i
सर्व सर्व pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
व्रती व्रतिन् pos=a,g=m,c=1,n=s