Original

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥ ३ ॥

Segmented

ततः कतिपयाहस्य ब्राह्मणः संशित-व्रतः प्रतिश्रय-अर्थम् तद् वेश्म ब्राह्मणस्य आजगाम ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कतिपयाहस्य कतिपयाह pos=n,g=m,c=6,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
प्रतिश्रय प्रतिश्रय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i