Original

वैशंपायन उवाच ।तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥ २ ॥

Segmented

वैशंपायन उवाच तत्र एव न्यवसन् राजन् निहत्य बक-राक्षसम् अधीयानाः परम् ब्रह्म ब्राह्मणस्य निवेशने

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
एव एव pos=i
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
निहत्य निहन् pos=vi
बक बक pos=n,comp=y
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अधीयानाः अधी pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s