Original

एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः ।कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥ १२ ॥

Segmented

एवम् तैः चोदितः राजन् स विप्रः पुरुष-ऋषभैः कथयामास तत् सर्वम् द्रौपदी-संभवम् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
द्रौपदी द्रौपदी pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
तदा तदा pos=i