Original

कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत ।कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥ ११ ॥

Segmented

कथम् द्रोणान् महा-इष्वासात् सर्वाणि अस्त्राणि अशिक्षत कथम् प्रिय-सखि तौ भिन्नौ कस्य कृतेन च

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्रोणान् द्रोण pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इष्वासात् इष्वास pos=n,g=m,c=5,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अशिक्षत शिक्ष् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
प्रिय प्रिय pos=a,comp=y
सखि सखि pos=n,g=,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भिन्नौ भिद् pos=va,g=m,c=1,n=d,f=part
कस्य pos=n,g=m,c=6,n=s
कृतेन कृत pos=n,g=n,c=3,n=s
pos=i