Original

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥ १० ॥

Segmented

कथम् द्रुपद-पुत्रस्य धृष्टद्युम्नस्य पावकात् वेदि-मध्यतः च कृष्णायाः संभवः कथम् अद्भुतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्रुपद द्रुपद pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
पावकात् पावक pos=n,g=m,c=5,n=s
वेदि वेदि pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
pos=i
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
संभवः सम्भव pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s