Original

जनमेजय उवाच ।ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥ १ ॥

Segmented

जनमेजय उवाच ते तथा पुरुष-व्याघ्राः निहत्य बक-राक्षसम् अत ऊर्ध्वम् ततो ब्रह्मन् किम् अकुर्वत पाण्डवाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
निहत्य निहन् pos=vi
बक बक pos=n,comp=y
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
ततो ततस् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p