Original

तथापि परिभूयैनं नेक्षमाणो वृकोदरः ।राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ ९ ॥

Segmented

तथा अपि परिभूय एनम् न ईक्षमाणः वृकोदरः राक्षसम् भुङ्क्त एव अन्नम् पाण्डवः पर-वीर-हा

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
परिभूय परिभू pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
ईक्षमाणः ईक्ष् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भुङ्क्त भुज् pos=v,p=3,n=s,l=lat
एव एव pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s