Original

ततः स भैरवं कृत्वा समुद्यम्य करावुभौ ।अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥ ८ ॥

Segmented

ततः स भैरवम् कृत्वा समुद्यम्य करौ उभौ अभ्यद्रवद् भीमसेनम् जिघांसुः पुरुषादकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भैरवम् भैरव pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
समुद्यम्य समुद्यम् pos=vi
करौ कर pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s