Original

भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत ।राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥ ७ ॥

Segmented

भीमसेनः तु तत् श्रुत्वा प्रहसन्न् इव भारत राक्षसम् तम् अनादृत्य भुङ्क्त एव पराङ्मुखः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
भुङ्क्त भुज् pos=v,p=3,n=s,l=lat
एव एव pos=i
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s