Original

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥ ६ ॥

Segmented

को ऽयम् अन्नम् इदम् भुङ्क्ते मद्-अर्थम् उपकल्पितम् पश्यतो मम दुर्बुद्धिः यियासुः यम-सादनम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपकल्पितम् उपकल्पय् pos=va,g=n,c=2,n=s,f=part
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
यियासुः यियासु pos=a,g=m,c=1,n=s
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s