Original

महाकायो महावेगो दारयन्निव मेदिनीम् ।त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥ ४ ॥

Segmented

महा-कायः महा-वेगः दारयन्न् इव मेदिनीम् त्रि-शिखाम् भृकुटिम् कृत्वा संदश्य दशनच्छदम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भृकुटिम् भृकुटी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
संदश्य संदंश् pos=vi
दशनच्छदम् दशनच्छद pos=n,g=m,c=2,n=s