Original

ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः ।आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥ ३ ॥

Segmented

ततः स राक्षसः श्रुत्वा भीमसेनस्य तद् वचः आजगाम सु संक्रुद्धः यत्र भीमो व्यवस्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part