Original

ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते ।भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ २४ ॥

Segmented

ततो ऽस्य रुधिरम् वक्त्रात् प्रादुरासीद् विशाम् पते भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भज्यमानस्य भञ्ज् pos=va,g=n,c=6,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
घोरस्य घोर pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s