Original

सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥ २३ ॥

Segmented

सव्येन च कटि-देशे गृह्य वाससि पाण्डवः तद् रक्षो द्विगुणम् चक्रे नदन्तम् भैरवान् रवान्

Analysis

Word Lemma Parse
सव्येन सव्य pos=a,g=m,c=3,n=s
pos=i
कटि कटि pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
गृह्य ग्रह् pos=vi
वाससि वासस् pos=n,g=n,c=7,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p