Original

हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ ।निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥ २१ ॥

Segmented

हीयमानम् तु तद् रक्षः समीक्ष्य भरत-ऋषभ निष्पिष्य भूमौ पाणिभ्याम् समाजघ्ने वृकोदरः

Analysis

Word Lemma Parse
हीयमानम् हा pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निष्पिष्य निष्पिष् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
समाजघ्ने समाहन् pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s