Original

आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥ २ ॥

Segmented

आसाद्य तु वनम् तस्य रक्षसः पाण्डवो बली आजुहाव ततो नाम्ना तत् अन्नम् उपयोजयन्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
तु तु pos=i
वनम् वन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
आजुहाव आहु pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपयोजयन् उपयोजय् pos=va,g=m,c=1,n=s,f=part