Original

भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः ।विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥ १८ ॥

Segmented

भीमसेनो ऽपि तद् रक्षः परिरभ्य महा-भुजः विस्फुरन्तम् महा-वेगम् विचकर्ष बलाद् बली

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
परिरभ्य परिरभ् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
बलाद् बल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s