Original

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।घोररूपं महाराज बकपाण्डवयोर्महत् ॥ १६ ॥

Segmented

तद् वृक्ष-युद्धम् अभवन् महीरुह-विनाशनम् घोर-रूपम् महा-राज बक-पाण्डवयोः महत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
महीरुह महीरुह pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बक बक pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
महत् महत् pos=a,g=n,c=1,n=s