Original

ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ।प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥ १५ ॥

Segmented

ततः स पुनः उद्यम्य वृक्षान् बहुविधान् बली प्राहिणोद् भीमसेनाय तस्मै भीमः च पाण्डवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उद्यम्य उद्यम् pos=vi
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
बली बलिन् pos=a,g=m,c=1,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s