Original

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।सव्येन पाणिना भीमः प्रहसन्निव भारत ॥ १४ ॥

Segmented

क्षिप्तम् क्रुद्धेन तम् वृक्षम् प्रतिजग्राह वीर्यवान् सव्येन पाणिना भीमः प्रहसन्न् इव भारत

Analysis

Word Lemma Parse
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s