Original

ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः ।वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥ १३ ॥

Segmented

ततो भीमः शनैः भुक्त्वा तत् अन्नम् पुरुष-ऋषभः वारि उपस्पृश्य संहृष्टः तस्थौ युधि महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
भुक्त्वा भुज् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
वारि वारि pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s