Original

ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥ १२ ॥

Segmented

ततः स भूयः संक्रुद्धो वृक्षम् आदाय राक्षसः ताडय् तदा भीमम् पुनः अभ्यद्रवद् बली

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
राक्षसः राक्षस pos=n,g=m,c=1,n=s
ताडय् ताडय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s