Original

तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ ११ ॥

Segmented

तथा बलवता भीमः पाणिभ्याम् भृशम् आहतः न एव अवलोकयामास राक्षसम् भुङ्क्त एव सः

Analysis

Word Lemma Parse
तथा तथा pos=i
बलवता बलवत् pos=a,g=m,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
भृशम् भृशम् pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
अवलोकयामास अवलोकय् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भुङ्क्त भुज् pos=v,p=3,n=s,l=lat
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s