Original

अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः ।जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥ १० ॥

Segmented

अमर्षेण तु सम्पूर्णः कुन्ती-पुत्रस्य राक्षसः जघान पृष्ठम् पाणिभ्याम् उभाभ्याम् पृष्ठतः स्थितः

Analysis

Word Lemma Parse
अमर्षेण अमर्ष pos=n,g=m,c=3,n=s
तु तु pos=i
सम्पूर्णः सम्पृ pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
पृष्ठतः पृष्ठतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part