Original

वैशंपायन उवाच ।ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः ।भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो रात्र्याम् व्यतीतायाम् अन्नम् आदाय पाण्डवः भीमसेनो ययौ तत्र यत्र असौ पुरुषादकः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s