Original

वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥ ९ ॥

Segmented

वेत्रकीयगृहे राजा न अयम् नयम् इह आस्थितः अनामयम् जनस्य अस्य येन स्याद् अद्य शाश्वतम्

Analysis

Word Lemma Parse
वेत्रकीयगृहे वेत्रकीयगृह pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नयम् नय pos=n,g=m,c=2,n=s
इह इह pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अनामयम् अनामय pos=n,g=n,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s