Original

एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् ।स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥ ७ ॥

Segmented

एकैकः च एव पुरुषः तत् प्रयच्छति भोजनम् स वारो बहुभिः वर्षैः भवति असुतरः नरैः

Analysis

Word Lemma Parse
एकैकः एकैक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
भोजनम् भोजन pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वारो वार pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
भवति भू pos=v,p=3,n=s,l=lat
असुतरः असुतर pos=a,g=m,c=1,n=s
नरैः नर pos=n,g=m,c=3,n=p