Original

नगरं चैव देशं च रक्षोबलसमन्वितः ।तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥ ५ ॥

Segmented

नगरम् च एव देशम् च रक्षः-बल-समन्वितः तद्-कृते पर-चक्रात् च भूतेभ्यः च न नो भयम्

Analysis

Word Lemma Parse
नगरम् नगर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
देशम् देश pos=n,g=m,c=2,n=s
pos=i
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
पर पर pos=n,comp=y
चक्रात् चक्र pos=n,g=n,c=5,n=s
pos=i
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
pos=i
pos=i
नो मद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s