Original

ब्राह्मण उवाच ।उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने ।न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥ २ ॥

Segmented

ब्राह्मण उवाच उपपन्नम् सताम् एतद् यद् ब्रवीषि तपोधने न तु दुःखम् इदम् शक्यम् मानुषेण व्यपोहितुम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
तपोधने तपोधन pos=a,g=f,c=8,n=s
pos=i
तु तु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मानुषेण मानुष pos=n,g=m,c=3,n=s
व्यपोहितुम् व्यपोह् pos=vi