Original

न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन ।गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥ १५ ॥

Segmented

न च मे विद्यते वित्तम् संक्रेतुम् पुरुषम् क्वचित् सुहृद्-जनम् प्रदातुम् च न शक्ष्यामि कथंचन गतिम् च अपि न पश्यामि तस्मान् मोक्षाय रक्षसः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=1,n=s
संक्रेतुम् संक्री pos=vi
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रदातुम् प्रदा pos=vi
pos=i
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तस्मान् तद् pos=n,g=n,c=5,n=s
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
रक्षसः रक्षस् pos=n,g=n,c=5,n=s