Original

सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥ १४ ॥

Segmented

सो ऽयम् अस्मान् अनुप्राप्तो वारः कुल-विनाशनः भोजनम् पुरुषः च एकः प्रदेयम् वेतनम् मया

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
वारः वार pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
वेतनम् वेतन pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s