Original

विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् ।त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥ १३ ॥

Segmented

विपरीतम् मया च इदम् त्रयम् सर्वम् उपार्जितम् त इमाम् आपदम् प्राप्य भृशम् तप्स्यामहे वयम्

Analysis

Word Lemma Parse
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=p
इमाम् इदम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
भृशम् भृशम् pos=i
तप्स्यामहे तप् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p