Original

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥ १२ ॥

Segmented

राजानम् प्रथमम् विन्देत् ततो भार्याम् ततो धनम् त्रयस्य संचये च अस्य ज्ञातीन् पुत्रान् च धारयेत्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
ततो ततस् pos=i
धनम् धन pos=n,g=n,c=2,n=s
त्रयस्य त्रय pos=n,g=n,c=6,n=s
संचये संचय pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin