Original

ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः ।गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥ ११ ॥

Segmented

ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्द-चारिणः गुणैः एते हि वास्यन्ते कामगाः पक्षिणो

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
वक्तव्याः वच् pos=va,g=m,c=1,n=p,f=krtya
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
छन्द छन्द pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
वास्यन्ते कामग pos=a,g=m,c=1,n=p
कामगाः पक्षिन् pos=n,g=m,c=1,n=p
पक्षिणो यथा pos=i